Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alauda Arvensis Sanskrit Meaning

भरद्वाजः, व्याघ्राटः

Definition

रोगनाशकद्रव्यम्।
शकुन्तलायाः गर्भात् जातः राज्ञः दुष्यन्तस्य पुत्रः।
नाट्यशास्त्रस्य प्रधानः आचार्यः।

शिलाखण्डानि भस्मं तथा च धातुमिश्रितः भूगर्भरसः यः ज्वालामुखीपर्वतस्य मुखात् बहिः आगच्छति।
इक्ष्वाकुवंशीयः राजा यः ध्रुवसन्धेः पुत्रः आसीत्।

Example

योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् भेषजं वापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम्।
भरतः रामस्य अनुजः आसीत्।
भरतः बाल्यावस्थायां सिंहशिशुना सह अखेलत्।
भरतः नाट्यशास्त्रस्य ज्ञाता आसीत्।
व्याघ्राटस्य दर्शनम् शुभम् इति मन्यते

ज्वालामुख्याः विस्फोटाद् अनन्तरं लावारसः