Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alcoholic Sanskrit Meaning

मदकर, मदनीय, मदप्रद, मदयत्, मद्यप, मादक

Definition

यः मदयति।
एकस्याः लतायाः कलिका यां शोषयित्वा तस्याः व्यञ्जनरूपेण औषधरूपेण च उपयोगः प्रयोगः भवति।
यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।

वृक्षविशेषः यस्य शुष्का कलिका औषधरूपेण तथा च उपस्कररूपेण उपयुज्यते।

Example

मादकात् द्रव्यात् आत्मानं रक्ष।
लवङ्गस्य तैलस्य उपयोगः दन्तपीडानिवारणार्थं क्रियते।
मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
मद्यपी प्रस्खलितः।
मद्यपः रमेशः प्रतिदिनं मद्यपानं कृत्वा एव गृहम् आगच्छति।
मद्यपेन चालकेन यानं वृक्षे आघातितम्।

लवङ्गाय जलं दातव्यम्।