Alcoholic Sanskrit Meaning
मदकर, मदनीय, मदप्रद, मदयत्, मद्यप, मादक
Definition
यः मदयति।
एकस्याः लतायाः कलिका यां शोषयित्वा तस्याः व्यञ्जनरूपेण औषधरूपेण च उपयोगः प्रयोगः भवति।
यः प्रायः अधिकं मद्यं पिबति।
येन मद्यं पीतम्।
वृक्षविशेषः यस्य शुष्का कलिका औषधरूपेण तथा च उपस्कररूपेण उपयुज्यते।
Example
मादकात् द्रव्यात् आत्मानं रक्ष।
लवङ्गस्य तैलस्य उपयोगः दन्तपीडानिवारणार्थं क्रियते।
मद्यपी मद्यपानात् अनन्तरं स्रोतसि पतितः।
मद्यपी प्रस्खलितः।
मद्यपः रमेशः प्रतिदिनं मद्यपानं कृत्वा एव गृहम् आगच्छति।
मद्यपेन चालकेन यानं वृक्षे आघातितम्।
लवङ्गाय जलं दातव्यम्।
Self-concern in SanskritTrustee in SanskritStripping in SanskritAgni in SanskritDig in SanskritFleet in SanskritSodden in SanskritRig-veda in SanskritBunco in SanskritGift in SanskritTreasonist in SanskritFin in SanskritConnect in SanskritTake A Breath in SanskritWonder in SanskritCognitive Operation in SanskritDivision in SanskritNitre in SanskritSpeedily in SanskritEquivalent Word in Sanskrit