Alert Sanskrit Meaning
कुहकचकित, जागरूक, दक्ष, प्रणिहित, सतर्क
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
यः चेतनया युक्तः अस्ति।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यः जागर्ति।
प्रत्यासन्नायाः आपदः पूर्वसूचना।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
सावधानतपूर्वकाचरणप्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
Bosom in SanskritScrimpy in SanskritForce in SanskritGrape in SanskritWestern in SanskritLessen in SanskritSedge in SanskritPure in SanskritSure As Shooting in SanskritInteresting in SanskritInstantaneously in SanskritMiddle Finger in SanskritFaulty in SanskritDouble-barreled in SanskritBurry in SanskritPeace Of Mind in SanskritConflagrate in SanskritGatekeeper in SanskritMine in SanskritOptimist in Sanskrit