Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alert Sanskrit Meaning

कुहकचकित, जागरूक, दक्ष, प्रणिहित, सतर्क

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
यः चेतनया युक्तः अस्ति।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यः जागर्ति।
प्रत्यासन्नायाः आपदः पूर्वसूचना।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
सावधानतपूर्वकाचरणप्

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।