Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alibi Sanskrit Meaning

अपदेशः, छलम्, पर्युपासनम्, मिथ्याहेतुः, व्यपदेशः

Definition

अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
परस्परेण सह आलापनस्य क्रिया।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
विशिष्टस्य अवस्था

Example

अद्य घटितया घटनया सर्वे विस्मिताः।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
रत्नस्य एषा विशिष्टता यद् रत्नम् अन्धःकारे अपि काशते।
सः शिरोवेदनायाः अपदे