Alien Sanskrit Meaning
अज्ञातः, अनभ्यस्तः, अन्यजनः, अपरिचितः, परदेशी, परपुरुषः, पारक्यः, विदेशी, विदेशीयः, वैदेशिकः
Definition
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
परसम्बन्धि।
अन्यत् देशस्थः।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
अन्यदेशस्य निवासी।
अन्यदेशसम्बन्धी।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
सः यं स्वजनं न मन्यते।
अन्यस्मात् नगरात् देशात् वा आगतः।
यः न परिचितः।
Example
परजनः समादर्तव्यः।
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
अस्माकं देशम् आगताः विदेशिनः अस्माभिः समादर्तव्याः।
अस्मिन् हाटे प्रायः सर्वाणि विदेशीनि वस्तूनि सन्ति।
सः परेषां जनानां साहाय्यं करोति।
निःस्वार्थी सेवकः स्वजनेषु तथा च विलक्षणजनेषु भ
Gyp in SanskritSound in SanskritFamily Name in SanskritApt in SanskritGyp in SanskritRemain in SanskritIntellection in SanskritAesthetic in SanskritQuicksilver in SanskritFrightening in SanskritCanvass in SanskritSnarl in SanskritCaptivate in SanskritUttered in SanskritServant in SanskritBull in SanskritUnappetizing in SanskritProhibited in SanskritChuck Out in SanskritWhite in Sanskrit