Alight Sanskrit Meaning
अवतृ, प्रज्वलित
Definition
वर्णविशेषः।
तेजसा मण्डितम्।
क्षयानुकूलः व्यापारः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
यः प्रकाशमानः अस्ति।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
कान्तेः तेजोहानानुकूलव्यापारः।
आवेगेन युक्तः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
यः ज्वलति।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम्लायत।
उत्तेजितस्य पुरुषस्य
Kodagu in SanskritReasoned in SanskritPartner in SanskritWear in SanskritMerge in SanskritLight Beam in SanskritConceive in SanskritTerror-struck in SanskritTheft in SanskritSchoolroom in SanskritHold in SanskritWhiteness in SanskritRight Away in SanskritDisqualification in SanskritFrequently in SanskritInterval in SanskritPiece Of Cake in SanskritHeartsick in SanskritDebauched in SanskritSavior in Sanskrit