Alignment Sanskrit Meaning
गठनम्, ग्रहयुतिः, ग्रहयोगः, सङ्घटनम्
Definition
एकस्य भावः।
फलितज्योतिष्-शास्त्रानुसारेण ग्रहाणां सा अवस्था यस्यां एकस्यां राश्यां एकस्मिन् एव अंशे एकात् अधिकाः ग्रहाः संयुञ्जन्ति।
अपृथग्भूतं मिलितम् इत्यर्थः।
मिलित्वा कार्यरतः जनसमूहः।
असंहत-विभिन्न-शक्तीनाम् सोद्देशम् एकीकरणम्
केषुचन कार्यादिषु समाविष्टः।
स्त्रीपुंसयोरन्यतरस्य अन्यतरार्थं सङ्केतस्थलगमनम्।
Example
ब्राह्मणः जन्मपत्रिकां दृष्ट्वा अवदत् यत् अस्मिन् समये भवतः जन्मपत्रिकायां ग्रहयोगस्य कालः अस्ति।
रामः एकस्याः अवैधायाः संस्थायाः सदस्यः अस्ति।
अभिसाराय गम्यमाना नायिका भरतनाट्यशास्त्रे अभिसारिका प्रोक्ता।
Mesh in SanskritUnbound in SanskritGautama in SanskritAir in SanskritOral Fissure in SanskritPotassium Nitrate in SanskritWeep in SanskritRickety in SanskritPromptness in SanskritMake in SanskritLord's Day in SanskritPianoforte in Sanskrit24-hour Interval in SanskritToad Frog in SanskritTutelary in SanskritEve in SanskritIncompetent Person in SanskritEvildoer in SanskritIllustriousness in SanskritPharisaic in Sanskrit