Alike Sanskrit Meaning
एतादृश
Definition
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
समान इव दृश्यते असौ।
येषां गुणावगुणाः समानाः।
अनेन सदृशम्।
नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः।
अनेन प्रकारेण।
प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।
Example
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
मम समीपे एतादृशं स्यूतं वर्तते।
अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य कार्याणि सन्ति।
इत्थं सः प्रतिदिनं कार्यरतः अस्ति।
निबद्धायाः गुणसङ्ख्यायाः कारणात् प्रतियोगिता पुनः भविष्यति ।
Utilisation in SanskritVertebra in SanskritTutelage in SanskritTraveler in SanskritMember in SanskritHard Liquor in SanskritQuintet in SanskritWallow in SanskritSprout in SanskritNutrient in SanskritRow in SanskritJob in SanskritSixty-fourth in SanskritAble in SanskritBalance in SanskritCaudal Appendage in SanskritCatastrophe in SanskritModus Operandi in SanskritDelightful in SanskritEarn in Sanskrit