Aliment Sanskrit Meaning
पौष्टिकम्
Definition
पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
बलवर्धनस्य औषधम्।
पोषकांशयुतः आहारः ।
Example
पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।
सर्वकारेण केभ्यश्चित् विद्यालयेभ्यः पोषाहाराणां व्यवस्था कारिता ।
Nonpareil in SanskritSpare in SanskritDiscombobulate in SanskritSmell in SanskritEggplant Bush in SanskritPerennial in SanskritHave On in SanskritHomeless in SanskritInspect in SanskritVoluptuous in SanskritRoom in SanskritLimpid in SanskritFemale Person in SanskritForce Per Unit Area in SanskritDigest in SanskritJokester in SanskritSubordinate in SanskritDonation in SanskritSevere in SanskritNoun in Sanskrit