Alimentary Sanskrit Meaning
क्षुमत्, परिपोषक, पुष, पुष्टिकर, पुष्टिद, पोष, पोषक, पोषिन्, पौष्टिक, भरि, भरिमन्
Definition
पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
बलवर्धनस्य औषधम्।
Example
पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।
Tectona Grandis in SanskritRecipient in SanskritNatural in SanskritMulberry Fig in SanskritAt First in SanskritFrequently in SanskritStealing in SanskritRule in SanskritDiscipline in SanskritPatient in Sanskrit31 in SanskritApostate in SanskritBeam Of Light in SanskritBlue in SanskritMeditation in SanskritShape Up in SanskritCut Rate in SanskritAtonement in SanskritWeep in SanskritSapless in Sanskrit