Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alimentary Sanskrit Meaning

क्षुमत्, परिपोषक, पुष, पुष्टिकर, पुष्टिद, पोष, पोषक, पोषिन्, पौष्टिक, भरि, भरिमन्

Definition

पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
बलवर्धनस्य औषधम्।

Example

पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।