Alimentation Sanskrit Meaning
पौष्टिकम्
Definition
पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
बलवर्धनस्य औषधम्।
पोषकांशयुतः आहारः ।
Example
पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।
सर्वकारेण केभ्यश्चित् विद्यालयेभ्यः पोषाहाराणां व्यवस्था कारिता ।
Wear in SanskritSocial Movement in SanskritSopping in SanskritOutspread in SanskritKnow in SanskritPrevious in SanskritPalatine in SanskritFurore in SanskritStraightaway in SanskritDeadly in SanskritCoupon in SanskritSavage in SanskritFame in SanskritGenus Datura in SanskritRub in SanskritPedagogy in SanskritExcite in SanskritHouse Of Prostitution in SanskritNape in SanskritGanges in Sanskrit