Alive Sanskrit Meaning
चेतनः, जन्तुः, जन्मी, जन्युः, जीवितम्, शरीरी
Definition
यस्मिन् प्राणाः सन्ति।
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
यः शरीरेण युक्तः।
यः चेतनया युक्तः अस्ति।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
यस्मिन् ओजः अस्ति।
स्वादिष्टं मिष्टान्नम् यद् खाद्यते।
यः मनः आकर्षति।
सत्त्वयुक्तः।
यः प्राणीति।
पुनः जी
Example
पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
अहम् एकः शरीरी जीवः।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता
Mamilla in SanskritMoney in SanskritCraved in SanskritHelmsman in SanskritProhibition in SanskritMillennium in SanskritSense Of Touch in SanskritComprehend in SanskritHatful in SanskritSpill in SanskritSequential in SanskritIllustriousness in SanskritDeal in SanskritBuddha in SanskritInefficiency in SanskritBreak in SanskritArrant in SanskritTaro in SanskritPascal Celery in SanskritCobbler in Sanskrit