Aliveness Sanskrit Meaning
ऊर्जः, जीवनम्
Definition
प्राणधारणव्यापारः।
आमृत्योः कालः।
जीवितार्थे कृतं कर्म।
जीवितस्य अवस्था भावः वा।
जीवनयापनस्य विशेषा रीतिः।
जीवितस्य कालः।
प्राणधारणम्
प्राणधारणाय सा आवश्यकी परिस्थितिः यस्यां वायुः जलादीनि च उपलभ्यन्ते।
जीवकस्य भावः अवस्था
Example
सः अतिकृच्छ्रायाम् अवस्थायां जीवति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
यावद् जीवनम् अस्ति तावद् आशा अपि अस्ति।
प्राप्ते निर्वाचने नेताः स्वस्य राजनैतिके जीवने सक्रियाः भवन्ति""।
आम्रवृक्षस्य जीवनकालः प्रदीर्घः अस्ति।
तवमेव
Reversal in SanskritBetter-looking in SanskritApace in SanskritOral Communication in SanskritBatrachian in SanskritFemale in SanskritViridity in SanskritMalapropos in SanskritRearward in SanskritPreferent in SanskritComplementary in SanskritBurnished in SanskritOtiose in SanskritCachexia in SanskritBorder in SanskritLength in SanskritVirginia in SanskritValetudinarianism in SanskritAllegement in SanskritAbstract in Sanskrit