All Sanskrit Meaning
आद्यन्त, सकलम्, समग्र
Definition
यद् शेषरहितम्।
यद् उद्विग्नं नास्ति।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
बहुषु एकः।
यः खण्डितः नास्ति।
यस्मिन् किमपि न्यूनं नास्ति।
व्यभिचारेण विना गुणाकाररूपादिषु अन्येन समानम्।
पूर्णं यावत् ।
दोषरहितम्।
Example
मम कार्यं समाप्तम् ।
मोहनस्य जीवनं शान्तम् अस्ति।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
प्रत्येकः पुरुषः परीक्ष्यते।
वृन्ताकम् अखण्डं पाचयित्वा त
Extended in SanskritOrganism in SanskritPallid in SanskritSpoken Communication in SanskritUpstart in SanskritPower in SanskritFresh in SanskritTerrorist in SanskritSpectator in SanskritSweetheart in SanskritCalcium Hydrate in SanskritThatch in SanskritWaterfall in SanskritKeen in SanskritTurn To in SanskritSweet in SanskritBeset in SanskritShining in SanskritGetable in SanskritUnadulterated in Sanskrit