Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

All In Sanskrit Meaning

अर्धमृत

Definition

यः क्लाम्यति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
विद्यमानं गणयित्वा।

Example

श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
विवाहसमारम्भे आहत्य पञ्चशताः जनाः आसन्।