Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

All Of A Sudden Sanskrit Meaning

अकस्मात्, अञ्जसा, आपाततः, मुहुः, सकृत्, सहसा

Definition

यः न जायते।
विना कमपि सङ्केतम्।
प्रयत्नैः विना।
भविष्यत्कालीनः।
तीव्रगत्या सह यथा स्यात् तथा।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
संयोगस्य कारणात्।
आगामिनि काले।
यः न आगतः।

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
किमपि कार्यं अप्रयत्नतः न भवति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
अद्य एका विस्मयकारिका घटना अघट