Allah Sanskrit Meaning
अल्ला, अल्लाह, करीम, खुदा, परवरदिगार, मालिक, मौला, रज़्ज़ाक़, रब, रहमान
Definition
इस्लामधर्मे ईश्वरार्थे प्रयुक्तं नाम।
या जन्म ददाति पोषयति च।
यः दानं ददाति।
लघुक्षुपः यस्य पर्णानि सुगन्धितानि सन्ति।
उपस्करविशेषः, कुस्तुम्बरीक्षुपस्य वृत्ताकारबीजानि।
यः तक्ष्यते।
खनित्वा बिलीकृतः।
Example
ईश्वरः तथा च अल्ला इति अनयोः द्वयोः मध्ये अभेदः अस्ति।
स्वामी भृत्यम् अभिक्रुध्यति।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
धानेयस्य तिक्तिका अपूपेन सह रुचिकरा भवति।
प्रसादे अपि छत्राः उपयुज्यन्ते।
भूसर्वेक्षणे सप्तम्यां शताब्द्यां उत्की
Self-protection in SanskritSectionalization in SanskritMerry in SanskritBrainsick in SanskritBest in SanskritSodden in SanskritRepudiate in SanskritTablet in SanskritEssence in SanskritThirsty in SanskritStrung in SanskritUtile in SanskritDiospyros Ebenum in SanskritTutorship in SanskritCooking Stove in SanskritRun-in in SanskritSticker in SanskritConstipation in SanskritRetrogressive in SanskritConfound in Sanskrit