Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Allegement Sanskrit Meaning

अभियोगः, अभिशंसनम्, अभिशस्ति, अवस्कन्दनम्, आरोपः, दोषः, दोषणम्, दोषारोपः, शङ्काभियोगः

Definition

दोषारोपणम्।
एकस्मात् स्थानात् गृहीत्वा क्षुपदिनाम् अन्यत्र वपनक्रिया।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
उपहासार्थम् उपयुज्यमाना उक्तिः।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
अनेन अयं अपरा

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
सः कृषिक्षेत्रे जलसिञ्चनं कृत्वा धान्यस्य रोपणं करोति।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
सः पुनःपुनः वाक्ताडनं करोति।
अस्माभिः कस्यापि निन्द