Alligator Sanskrit Meaning
अम्बुकण्टकः, अम्बुकिरातः, कुम्भीरः, घण्टिकः, मकरः, शिशुमारः
Definition
जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
समयसूचनार्थे कृतः नादः।
मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।
Example
अस्मिन् सरोवरे नैके मकराः सन्ति।
गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।
Hard Drink in SanskritMoment in SanskritMillion in SanskritVice President in SanskritHit in SanskritAttempt in SanskritBlood Cell in SanskritAttraction in SanskritReserved in SanskritCrookback in SanskritPicayune in SanskritHard Drink in SanskritSpeech Communication in SanskritUnited States Congress in SanskritStewed in SanskritBay Leaf in SanskritSinless in SanskritRun in SanskritHypnotized in SanskritMouth in Sanskrit