Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alligator Sanskrit Meaning

अम्बुकण्टकः, अम्बुकिरातः, कुम्भीरः, घण्टिकः, मकरः, शिशुमारः

Definition

जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
समयसूचनार्थे कृतः नादः।
मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।

Example

अस्मिन् सरोवरे नैके मकराः सन्ति।
गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।