Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Allium Cepa Sanskrit Meaning

गृञ्जनः, तीक्ष्णकन्दः, दुद्रुमः, नीचभोज्यः, पलाण्डुः, महाकन्दः, मुकन्दकः, मुखकन्दकः, मुखगन्धकः, मुखदूषणः, लतार्कः, सुकन्दकः

Definition

वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
एकः पारदर्शकः मिश्रपदार्थः।
मधुरः कन्दः यः खाद्यते।
एकः

Example

गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
पलाण्डुः शीतलत्वगुणयुक्तः।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
काचस्य पात्रं पतित्वा छिन्नम्।
गर्जरे कार्बोहाईड्रेट इत्यस्य मात्रा अधिका अस्ति।
सः कृषीक्षेत्रात् गाजराणि उन्मूलयति।
सः पलाशैः