Allium Sativum Sanskrit Meaning
अरिष्टः, उग्रगन्धः, गृञ्जनः, भूतघ्नः, महाकन्दः, महौषधम्, म्लेच्छकन्दः, रसुनः, रसोनः, रसोनकः, लशुनम्
Definition
यद् शुभं नास्ति।
अशुभं शकुनम्।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
क्षुपविश
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
कृषकः मूलकं सेचयति।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
श्यामः तक्रं पिबति।
Unsavoury in SanskritHold Over in SanskritEntrance in SanskritSunbeam in SanskritSummon in SanskritSide Arm in SanskritStray in SanskritLive in SanskritInnocence in SanskritBetter in SanskritSidestep in SanskritInkiness in SanskritWarriorlike in SanskritInsobriety in SanskritWalk in SanskritDispel in SanskritGujarati in SanskritGautama Buddha in SanskritPecker in SanskritMedieval in Sanskrit