Allow Sanskrit Meaning
अनुज्ञा, अनुधा, अनुमन्, अनुमुद्, अभिगॄ, अभ्यनुज्ञा, समनुज्ञा
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपे
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।
Fun in SanskritInadvertence in SanskritFull Moon in SanskritBuoyancy in SanskritMad in SanskritUnspoken in SanskritComplete in SanskritDecease in SanskritVillainousness in SanskritResponsibleness in SanskritXix in SanskritMadagascar Pepper in SanskritQuickly in SanskritElbow Grease in SanskritSilver in SanskritOfttimes in SanskritLittleness in SanskritSuicidal in SanskritThree in SanskritWell-favoured in Sanskrit