Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Allow Sanskrit Meaning

अनुज्ञा, अनुधा, अनुमन्, अनुमुद्, अभिगॄ, अभ्यनुज्ञा, समनुज्ञा

Definition

अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।

अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपे

Example

अहं हिन्दुधर्मम् अङ्गीकरोमि।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।

अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।