Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alloy Sanskrit Meaning

मिश्रधातुः

Definition

धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
परस्परं संश्लिष्टानि।
एकात् अधिकानां धातूनां मिश्रणम्।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
उपायविशेषेण अन्यपक्षसंयोगप्रेरणानुकूलः व्यापार

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पीत्तलम् इति एकः मिश्रितः धातुः अस्ति।
कास्यः इति एकः मिश्रधातुः अस्ति।
विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
रसं मधुरं कर्तुं जले शर्करा विद्राव्यते।
विवाहः