Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alluvion Sanskrit Meaning

आप्लावः, जलप्लावनम्, जलौघः, परीवाहः, विदारः

Definition

अधिकस्य अवस्था भावो वा।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
पर्जन्यात् जलस्य प्लावनम्।
अस्रस्य तीक्ष्णः भागः।
प्लवनस्य क्रिया।
कदाचिद् एव सर्वस्मिन् जगति जायमानं जलप्लावनं येन जगतः नाशः भवति।
वर्धनस्य अवस्था

Example

धनस्य अधिकतया कारणात् सः गर्विष्ठः।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।
छेदन्याः धारः मन्दायितः।
हिन्दूनाम् अनुसारेण मनोः समये ख्रीष्टीयानां यवनादीनाञ्च अनुसारेण हज़रत नूह समये एतादृशः जलप्रलयः जातः।
जन्मनः प्रभृति वयसः पञ्चवर्षाणि यावत् बालकानां शारीरिकः मानसिकः च विकासः अधिकतमः भवति।
प्लवस