Along Sanskrit Meaning
अग्रतः, अग्रे, पुरः, पुरतः, समम्, सह, सहितम्, साकम्, सार्धम्
Definition
कस्यापि पुरतः।
अग्रे गच्छति।
आगामिनि काले।
वर्षाकाले मृज्जलसंयोगेन सञ्जायमाना प्रक्लेदता ।
कौतुकेन सह ।
आश्चर्येन समम् ।
क्रोधेन समम् ।
प्रेम्णा सह ।
केनापि सह अन्ते श्लिष्टः ।
त्वरया सह ।
एकं वृत्तं यस्मिन् कस्यापि पुरुषस्य नाम, तस्य शिक्षणं कार्यञ्च तथा च तस्य अनुभवादीनां विस्तारपूर्वकं वर्णनं भवति।
ओदनादिभिः सह भोज
Example
सः सावकाशम् अग्रे गच्छति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
रामः लक्ष्मणेन सीतया च सह वनं गच्छति।
अस्य ग्रामस्य पारे कुनदिका अस्ति।
अतःपरम् एतादृशः प्रमादः न करिष्यते।
शिक्षिका प्रतिभान्वितान् छात्रान् अ
Genus Lotus in SanskritSit Down in SanskritSherbert in SanskritRobbery in SanskritSteady in SanskritRex in SanskritCoriander in SanskritUnruliness in SanskritEngraft in SanskritCold in SanskritInsolvent in SanskritTongueless in SanskritOpposite in SanskritPerfective Tense in SanskritRumination in SanskritDetective in SanskritArmistice in SanskritBrace in SanskritImpossibility in SanskritMotivated in Sanskrit