Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Along Sanskrit Meaning

अग्रतः, अग्रे, पुरः, पुरतः, समम्, सह, सहितम्, साकम्, सार्धम्

Definition

कस्यापि पुरतः।
अग्रे गच्छति।
आगामिनि काले।
वर्षाकाले मृज्जलसंयोगेन सञ्जायमाना प्रक्लेदता ।
कौतुकेन सह ।
आश्चर्येन समम् ।
क्रोधेन समम् ।
प्रेम्णा सह ।
केनापि सह अन्ते श्लिष्टः ।
त्वरया सह ।
एकं वृत्तं यस्मिन् कस्यापि पुरुषस्य नाम, तस्य शिक्षणं कार्यञ्च तथा च तस्य अनुभवादीनां विस्तारपूर्वकं वर्णनं भवति।
ओदनादिभिः सह भोज

Example


सः सावकाशम् अग्रे गच्छति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
रामः लक्ष्मणेन सीतया च सह वनं गच्छति।
अस्य ग्रामस्य पारे कुनदिका अस्ति।
अतःपरम् एतादृशः प्रमादः न करिष्यते।
शिक्षिका प्रतिभान्वितान् छात्रान् अ