Aloofness Sanskrit Meaning
परत्वम्, विप्रकर्षः, विप्रकृष्टत्वम्
Definition
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
दूरस्य अवस्था भावः वा।
Example
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः एककिलोमीटरं यावत् अस्ति।
कलहस्य कारणात् द्वयोः भ्रात्रोः विप्रकर्षः वर्धते।
Wickedness in SanskritWishful in SanskritConclusion in SanskritArchaeological in SanskritSwollen in SanskritLight Beam in SanskritToothsome in SanskritSeparate in SanskritSelf-annihilation in SanskritLion in SanskritInvective in SanskritDecease in SanskritLake in SanskritQuarrel in SanskritIncautiously in SanskritSinner in SanskritPhilanthropic in SanskritUnfamiliarity in SanskritSquall in SanskritElevate in Sanskrit