Alteration Sanskrit Meaning
परिवर्तनम्, पुनर्निरीक्षणम्
Definition
विकारस्य क्रिया भावो वा।
यस्मिन् परिवर्तनं जातम्।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
तृप्तिसम्पादनस्य क्रिया।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
पुनः निरीक्ष
Example
परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
पितॄणां तर्पणं पितृपक्षे क्रियते।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।
चन्द्रमसः परिवर्तनस्य प्रभावः पृथिव्यां भवति।
मत
Hangman in SanskritApt in SanskritCompleteness in SanskritFond in SanskritDouble-dyed in SanskritStove in SanskritPhalguna in SanskritPublished in SanskritEase in SanskritTen in SanskritTasteful in SanskritPosition in SanskritMingy in SanskritPlace in SanskritJohn Barleycorn in SanskritPopulate in SanskritBuild in SanskritAbandon in SanskritShine in SanskritCurcuma Domestica in Sanskrit