Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alteration Sanskrit Meaning

परिवर्तनम्, पुनर्निरीक्षणम्

Definition

विकारस्य क्रिया भावो वा।
यस्मिन् परिवर्तनं जातम्।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
तृप्तिसम्पादनस्य क्रिया।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
पुनः निरीक्ष

Example

परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
पितॄणां तर्पणं पितृपक्षे क्रियते।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।
चन्द्रमसः परिवर्तनस्य प्रभावः पृथिव्यां भवति।
मत