Altercation Sanskrit Meaning
विप्लवः
Definition
नित्यं जातः कलहः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
अकारणं प्रवृत्तः वादः।
Example
विप्लवात् सः गृहात् बहिः गतः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
Duo in SanskritSerail in SanskritPicnic in SanskritSoftness in SanskritOwl in SanskritPabulum in SanskritBonnie in SanskritBasil in SanskritTechnologist in SanskritGravity in SanskritSwinging in SanskritEverest in SanskritOculus in SanskritCocoyam in SanskritMayhap in SanskritFlowerless in SanskritEvery Day in SanskritBabe in SanskritBite in SanskritCock in Sanskrit