Alternative Sanskrit Meaning
विकल्पः
Definition
द्वयोः बहुषु वा एकस्य स्वेच्छया चयनम्।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
पश्वादीनां खाद्यम्।
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
Example
प्रश्नपत्रिकायां द्वौ अनिवार्यौ तथा च चत्वारः वैकल्पिकाः प्रश्नाः सन्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
प्रलोभनं स्थापयित्वा व्याधः वृक्षस्य पृष्ठतः गतः।
सः गावः कृते गवा
At That Place in SanskritFollow in SanskritPrecious Coral in SanskritPester in SanskritLuscious in SanskritTraditional in SanskritDisorderliness in SanskritPlunge in SanskritCataclysm in SanskritOcean Trip in SanskritButea Monosperma in SanskritAmple in SanskritHarassment in SanskritOn The Loose in SanskritFormulate in SanskritLiving in SanskritAggressor in SanskritPlait in SanskritImpress in SanskritTrigonella Foenumgraecum in Sanskrit