Altruist Sanskrit Meaning
परहितैषी, परोपकारी
Definition
यः परेषाम् उपकारं करोति।
यः यथार्थं तत्त्वम् अन्विष्यति।
यः मोक्षम् इच्छन्ति।
परेषां हितं करोति यः तथा च तदेव तस्य शीलं वर्तते।
Example
हातिमः परोपकारी व्यक्तिः आसीत्।
तत्त्वजिज्ञासुः बुद्धः सत्यम् अन्वेष्टुं गतः।
मुमुक्षुः महात्मा तपस्यायां लीनः।
आधुनिके युगे परोपकारिणः न्यूनाः न सन्ति।
Puffed in SanskritChoke in SanskritCast Of Characters in SanskritAdvance in SanskritGarner in SanskritHeritor in SanskritWritten Symbol in SanskritViewer in SanskritLanguish in SanskritAppointment in SanskritGrip in SanskritPap in SanskritHug in SanskritNumberplate in SanskritBound in SanskritMeld in SanskritSeventy-nine in SanskritCloseness in SanskritUterus in SanskritTepid in Sanskrit