Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Alum Sanskrit Meaning

तुवरी, सौराष्ट्री, स्नातकः, स्नातिका, स्फटी, स्फाटिकी

Definition

घासविशेषः यः श्वेतः हरीतः च अस्ति।
फलविशेषः तत् फलं यद् वर्तुलाकारं तरलम् अम्बुवत् च अस्ति।
इक्षु-खर्जुरादीनां रसाद् विनिर्मितं शुभ्रचूर्णम्।
बृहद्वृक्षः यः हिन्दूनां कृते पवित्रः अस्ति।
वृक्षविशेषः यः पवित्रः अस्ति तथा च यस्य पर्णानि गन्धयुक्तानि सन्ति।
एका लता यस्याः पर्णेषु खदिरादीन् लेपयित्वा तानि खाद्यन्ते।
लताविशेषः-

Example

दूर्वायाः रसं स्वास्थ्यप्रदम्।
ग्रीष्मे नैकानि तरम्बुजानि दृश्यन्ते।
सः शर्करायुक्तम् उष्णपेयं पिबति।
स्नानादनन्तरं सः पिप्पलाय जलं ददाति।
झञ्जावाते अस्य आमलकेः एका शाखा भग्ना।
तुलस्याः पर्णानि ओषधिरूपेण उपयुज्यन्ते।
अस्मिन् वर्षे ताम्बूलवल्लिकायाः पर्णानि वर्धमानानि न सन्ति।
ज्योतिष्मतेः बीजस्य तैलं ब