Alumna Sanskrit Meaning
स्नातकः, स्नातिका
Definition
या पठति।
विश्वविद्यालयस्य निम्नतमम् उपाधिं प्राप्तुं या परीक्षा तस्यां यः उत्तीर्णः जातः।
कस्यापि विश्वविद्यालयस्य कनिष्ठा उपाधिः।
Example
अस्य विद्यालयस्य छात्रया दशमकक्षायां राज्ये प्रथमक्रमाङ्कः अर्जितः।
धनाभावात् नैके स्नातकाः अध्ययनात् विरमन्ते।
स्नातकस्य उपाधिं लब्ध्वा अहम् उद्योगं प्राप्तवान्।
Rectification in SanskritUntrusting in SanskritAsleep in SanskritCatamenia in SanskritDelight in SanskritComplex Body Part in SanskritEast in SanskritLongitude in SanskritProvision in SanskritAcres in SanskritEggplant in SanskritReverberating in SanskritFallacious in SanskritUreter in SanskritPaschal Celery in SanskritAdoptive in SanskritLater in SanskritMoon Blindness in SanskritQuality in SanskritBreathe in Sanskrit