Alumnus Sanskrit Meaning
स्नातकः, स्नातिका
Definition
यः विद्याभ्यासं करोति।
विश्वविद्यालयस्य निम्नतमम् उपाधिं प्राप्तुं या परीक्षा तस्यां यः उत्तीर्णः जातः।
कस्यापि विश्वविद्यालयस्य कनिष्ठा उपाधिः।
Example
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
धनाभावात् नैके स्नातकाः अध्ययनात् विरमन्ते।
स्नातकस्य उपाधिं लब्ध्वा अहम् उद्योगं प्राप्तवान्।
Agreed in SanskritHyoid Bone in SanskritDew Worm in SanskritUnfaltering in SanskritBlend in SanskritTrouble in SanskritTrodden in SanskritCalculus in SanskritGuidance in SanskritGuilty in SanskritUnwavering in SanskritDejected in SanskritAgni in SanskritLeg in SanskritSound in SanskritSituate in SanskritBoost in SanskritVariety in SanskritPenetration in SanskritPall in Sanskrit