Amah Sanskrit Meaning
अङ्कपाली, उपमाता, कुलभृत्या, क्षीरधात्री, दोग्ध्री, धन्या, धात्रिका, धात्री, धात्रेयिका, धात्रेयिकायी, मातृका, वर्धापिका
Definition
मातुः सपत्नी।
या जन्म ददाति पोषयति च।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
स्त्री अपत्यम्।
भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।
सा स्त्री या बाल्यावस्थायाम् अस्ति।
ग्रा
Example
मातुः पितुः कनीयांसं न नमेद् वयसाधिकः। नमस्कुर्यात् गुरोः पत्नीं भ्रातृजायां विमातरम्।
भारतदेशस्य सेना शत्रुं पराजयत।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता।
Pistil in SanskritSorrow in SanskritEdible in SanskritSadness in SanskritCookery in SanskritInnocent in SanskritSatiate in SanskritSmallness in SanskritLibra The Balance in SanskritSuperintendence in SanskritSky in SanskritSo-called in SanskritKebab in SanskritPhlegm in SanskritArrant in SanskritLower Status in SanskritMirky in SanskritMight in SanskritPreparation in SanskritPure in Sanskrit