Ambidextrous Sanskrit Meaning
उभ्यहस्तकुशल, सव्यसाचिन्
Definition
कुन्तेः तृतीयः पुत्रः।
यः वञ्चयति।
यस्य द्वे मुखे सन्ति।
यः कपटं करोति।
द्वाभ्यां मुखाभ्यां युक्तः।
यः हस्तद्वयेन कार्यं कर्तुं समर्थः।
Example
अर्जुनः महान् धनुर्धरः आसीत्।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
ऐन्द्रजालिकेन जनान् द्विमुखं सर्पं दर्शितम्।
अधुना नैके वञ्चकाः सन्ति।
वस्तुतः द्विमुखस्य सर्पस्य द्वौ मुखौ न भवतः।
शस्त्रक्रियायाः समये सव्यसाचिनः चिकीत्सकस्य
Airplane Pilot in SanskritPickaxe in SanskritBright in SanskritUtilisation in SanskritModest in SanskritGambit in SanskritPull A Fast One On in SanskritName in SanskritSlicker in SanskritEmblem in SanskritThievery in SanskritCommove in SanskritPoorness in SanskritCognition in SanskritClench in SanskritFree-for-all in SanskritLot in SanskritTag End in SanskritChickpea Plant in SanskritOut in Sanskrit