Ambit Sanskrit Meaning
कार्यक्षेत्रम्
Definition
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
कार्यस्य क्षेत्रम्।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
आनन्दस्य दुःखस्य वा सीमा।
कस्यापि प्रदेशस्य स्थानस्य वा अन्तिमा रेखा।
कस्यापि विस्तारस्य आयत्तिः ।
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
अस्माकं शिक्षकस्य कार्यक्षेत्रम् अतीव विस्तृतम् अस्ति।
भारतदेशस्य सीम्नि सैनिकाः सन्ति।
अस्याः वार्तायाः श्रवणेन तस्य आनन्दस्य
Unbowed in SanskritComing in SanskritNonflowering in SanskritCinque in SanskritLight Year in SanskritSplit Up in SanskritVariola Major in SanskritHumped in SanskritPleasing in SanskritTheme in SanskritMrs in SanskritAzadirachta Indica in SanskritHitting in SanskritScallywag in SanskritRaper in SanskritWhacking in SanskritGanesh in SanskritIll-natured in SanskritSocial Worker in SanskritHorrendous in Sanskrit