Ambrosia Sanskrit Meaning
अमृतम्, निर्जरम्, पीयुषम्, पेयुषम्, समुद्रनवनीतकम्, सुधा
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
यस्मिन् जीवः अस्ति।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
वृक्षप्रकारः यस्य पुष्पाणि मद्यार्थे तथा च खाद्यपदार्थस्य निर्मित्यर्थे उपयुज्यन्ते।
मधुष्ठीलस्य पुष्पं यस्मात् मद्यं खाद्यं च निर्मीयते।
धर्मग्रन्थेषु
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
मधुकस्य काष्ठं मानवार्थे बहु उपयोगि अस्ति।
शुष्कीकृतं मधुकम् उपयुज्यते।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः
Sound in SanskritNourishing in SanskritPoor Person in SanskritWasted in SanskritGallivant in SanskritFasten in SanskritDictatorial in SanskritPair in SanskritBum in SanskritAssurance in SanskritRay in SanskritFighting in SanskritDesk in SanskritSlender in SanskritNarrowness in SanskritAdult Male in SanskritShaft Of Light in SanskritSiva in SanskritBrass in SanskritMovie Maker in Sanskrit