Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ambrosia Sanskrit Meaning

अमृतम्, निर्जरम्, पीयुषम्, पेयुषम्, समुद्रनवनीतकम्, सुधा

Definition

शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
यस्मिन् जीवः अस्ति।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
वृक्षप्रकारः यस्य पुष्पाणि मद्यार्थे तथा च खाद्यपदार्थस्य निर्मित्यर्थे उपयुज्यन्ते।
मधुष्ठीलस्य पुष्पं यस्मात् मद्यं खाद्यं च निर्मीयते।
धर्मग्रन्थेषु

Example

जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
मधुकस्य काष्ठं मानवार्थे बहु उपयोगि अस्ति।
शुष्कीकृतं मधुकम् उपयुज्यते।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः