Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amend Sanskrit Meaning

प्रतिसमाधा, विशोधय, शोधय, समाधा

Definition

दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
अनुसन्धानम्।
समलम् अमलं करोति।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।
सः विचारः यः केनचित् प्रस्तावेण सह भूत्वा तं प्रस्तावम् अधिकम् उपयुक्तं करोति ।

Example

माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
रोबोट इति अन्वेषणस्य फलम् वर्तते।/ ""दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः""[श क]
वाप्याः जले औषधं संमिश्र्य तस्य शुद्धीकरणं कृतम्।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।
अनेन संशोधनेन महिलाः समानम् अधिकारं प्राप्नुवन्ति ।