Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amendment Sanskrit Meaning

अन्वेषणम्, गवेषणम्, मीमांसा

Definition

विशुद्धस्य अवस्था भावो वा।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
शुद्धस्य भावः।
अनुसन्धानम्।
समलम् अमलं करोति।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।
सः विचारः यः केनचित् प्रस्तावेण सह भूत्वा तं प्रस्तावम् अधिकम् उपयुक्तं करोति ।

Example

सुवर्णस्य विशुद्धतां अवलोकनाद् एव जानाति सुवर्णकारः। / हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
रोबोट इति अन्वेषणस्य फलम् वर्तते।/ ""दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः""[श क]
वाप्याः जले औषधं संमिश्र्य तस्य शुद्धीकरणं कृतम्।
गङ्गा