Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amercement Sanskrit Meaning

अर्थदण्डः, दण्डः, धनदण्डः, पणः

Definition

नौकायाः वाहनार्थे उपयुक्तः दण्डः।
काष्ठादीनां खण्डः।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
बृहत् काष्ठम्।
व्यायामविशेषः- यस्मिन् अभिमुखीकृत्य शयनं क्रियते तथा च तदनन्तरं शरीरं करतलबलेन उद्

Example

नाविकः क्षेपण्या नौकां वाहयति।
बालकाः उद्याने लगुडेन आम्रान् अवचिन्वन्ति।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
रात्रौ बालकः घटीं यावत्