Amiable Sanskrit Meaning
स्निग्ध, स्नेहशीलः
Definition
यः सर्वेषु रमते।
यस्य स्वभावः मृदुः अस्ति।
यः स्वभावतः सुष्ठुः।
यः चञ्चलः नास्ति।
Example
सः स्नेहशीलः व्यक्तिः अस्ति।
रमेशः विनीतः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
सः प्रकृत्या गम्भीरः अस्ति।
Residuum in SanskritPromptitude in SanskritRailroad Line in SanskritBegging in SanskritBosom in SanskritQuake in SanskritOpposition in SanskritPap in SanskritBuckler in SanskritUneasiness in SanskritRelative in SanskritAddible in SanskritHealthy in SanskritDetective in SanskritFrequently in SanskritIntermingled in SanskritKerosine Lamp in SanskritArcheologist in SanskritWeariness in SanskritYear in Sanskrit