Amorphous Sanskrit Meaning
अमूर्त, निराकार
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यः आकारविहीनः।
यद् रूपि नास्ति।
यस्य रूपम् अपकृष्टम्।
रूपकालङ्कारेण रहितम्।
योगस्य काचित् अवस्था ।
यत् सम्यक् प्रकारेण न ज्ञातम्।
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
कबीरः अमूर्तस्य ईश्वरस्य पूजकः आसीत्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
अरूपका काव्यरचना इयम्।
ईश्वरशरणेन निर्बीजसमाधेः सिद्धिः शीघ्रतया भवति ।
Good in SanskritGall in SanskritAdvantageous in SanskritAccessible in SanskritMildness in SanskritSopping in SanskritComplaining in SanskritLustre in SanskritShe-goat in SanskritAll-powerful in SanskritUnborn in SanskritGroundwork in SanskritSustain in SanskritEspecially in SanskritRapid in SanskritAtomic Number 80 in SanskritTerrorist Act in SanskritPart in SanskritQuarrel in SanskritOverweight in Sanskrit