Amount Sanskrit Meaning
धनभागः, धनमात्रा, धनराशिः, धनांशः, परिमाणम्, परिमितिः, प्रमाणम्, मानम्, योगपरिणामः, योगफलम्
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
Example
मम राशिः कन्या ।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
एषः द्रवपदार्थस्य मापकः।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्य
Kama in SanskritThief in SanskritMuslim in SanskritQuickness in SanskritSupine in SanskritUndress in SanskritMake Pure in SanskritBound in SanskritSmall Fry in SanskritInfinite in SanskritLight Beam in SanskritIgnore in SanskritDecease in SanskritSpeech Communication in SanskritHard in SanskritFemale in SanskritChinese Parsley in SanskritSaint in SanskritFlora in SanskritCircuit in Sanskrit