Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amount Sanskrit Meaning

धनभागः, धनमात्रा, धनराशिः, धनांशः, परिमाणम्, परिमितिः, प्रमाणम्, मानम्, योगपरिणामः, योगफलम्

Definition

ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।

Example

मम राशिः कन्या ।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
एषः द्रवपदार्थस्य मापकः।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्य