Amount Of Money Sanskrit Meaning
धनभागः, धनमात्रा, धनराशिः, धनांशः
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
समानवस्तूनाम् उन्नतः समूहः।
कृषिक्षेत्रे वर्तमानः धान्यस्य संचयः।
कार्यार्थे सङ्गृहीतं धनम्।
Example
मम राशिः कन्या ।
वित्तागारात् कियान् धनराशिः प्राप्तः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
जनाः राशिं स्यूते स्थापयन्ति।
ग्रामीणक्षेत्रस्य विकासस्य निधेः दुरुपयोगः कृतः।
Lantern in SanskritSelf-annihilation in SanskritKameez in SanskritObservation in SanskritPitiless in SanskritDemented in SanskritFever in SanskritJest At in SanskritSenior Citizen in SanskritResistance in SanskritImplantation in SanskritBowstring in SanskritSmallness in SanskritBanner in SanskritRex in SanskritGazump in SanskritBeleaguer in SanskritWell-favoured in SanskritSuffer in SanskritMetropolis in Sanskrit