Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amount Of Money Sanskrit Meaning

धनभागः, धनमात्रा, धनराशिः, धनांशः

Definition

ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
समानवस्तूनाम् उन्नतः समूहः।
कृषिक्षेत्रे वर्तमानः धान्यस्य संचयः।
कार्यार्थे सङ्गृहीतं धनम्।

Example

मम राशिः कन्या ।
वित्तागारात् कियान् धनराशिः प्राप्तः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
जनाः राशिं स्यूते स्थापयन्ति।
ग्रामीणक्षेत्रस्य विकासस्य निधेः दुरुपयोगः कृतः।