Amour Sanskrit Meaning
जारता
Definition
नीतिविरुद्धं कार्यम्।
अनृजुप्रकृतेः भावः।
प्राप्तस्य भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
यः साधुः नास्ति।
यः प्रचलति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
केनापि सह परिचितता।
स्त
Example
दुष्टः नरः सर्वदा दुष्कर्मणा लिप्तः।
कापट्येन प्राप्तं धनं न स्थिरम्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
तेन स्वस्य पितुः हत्या कृता।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयत
Swagger in SanskritDeep in SanskritConflate in SanskritMulberry Fig in SanskritEcho in SanskritFire Up in SanskritWee-wee in SanskritUtilisation in SanskritReversal in SanskritFigure in SanskritLight Beam in SanskritBanyan Tree in SanskritUnadulterated in SanskritEffort in SanskritOrnamentation in SanskritVandal in SanskritClear-cut in SanskritTake Down in SanskritVisible Light in SanskritSplendor in Sanskrit