Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amphibian Sanskrit Meaning

उभयचरजीवः, उभयचरप्राणी

Definition

यः जले स्थले च उभयत्र निवसति।
सः जीवः यः जले स्थले च निवसति।
प्राणिविशेषः यः जले स्थले च निवसितुं शक्नोति।

कश्चन समतलः वाहनप्रकारः येन भूमौ जले च यात्रां कर्तुं शक्यते ।

Example

मण्डूकः एकः उभयचरः अस्ति।
मण्डूकः इति एकः उभयचरप्राणी।
मण्डूकः सलिलस्थलचरः अस्ति।

सैनिकः उभयचर वाहने नदीः तरति ।