Amphibian Sanskrit Meaning
उभयचरजीवः, उभयचरप्राणी
Definition
यः जले स्थले च उभयत्र निवसति।
सः जीवः यः जले स्थले च निवसति।
प्राणिविशेषः यः जले स्थले च निवसितुं शक्नोति।
कश्चन समतलः वाहनप्रकारः येन भूमौ जले च यात्रां कर्तुं शक्यते ।
Example
मण्डूकः एकः उभयचरः अस्ति।
मण्डूकः इति एकः उभयचरप्राणी।
मण्डूकः सलिलस्थलचरः अस्ति।
सैनिकः उभयचर वाहने नदीः तरति ।
Get Married in SanskritSugarcane in SanskritQuality in SanskritEpithelial Duct in SanskritAmount in SanskritHard Drink in SanskritPretender in SanskritBritish People in SanskritCommittal To Writing in SanskritPeck in SanskritInsight in SanskritTake Away in SanskritStranger in SanskritPediatrician in SanskritIrregularity in SanskritSnub in SanskritBestride in SanskritAcquire in SanskritMoon Ray in SanskritEatable in Sanskrit