Amphibious Sanskrit Meaning
उभयचरः
Definition
यः जले स्थले च उभयत्र निवसति।
सः जीवः यः जले स्थले च निवसति।
प्राणिविशेषः यः जले स्थले च निवसितुं शक्नोति।
मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।
कश्चन समतलः वाहनप्रकारः येन भूमौ जले च यात्रां कर्तुं शक्यते ।
Example
मण्डूकः एकः उभयचरः अस्ति।
मण्डूकः इति एकः उभयचरप्राणी।
मण्डूकः सलिलस्थलचरः अस्ति।
अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।
सैनिकः उभयचर वाहने नदीः तरति ।
Unlash in SanskritThirty-eight in SanskritBoast in SanskritVisible Light in SanskritDigit in SanskritGoing in SanskritMarkweed in SanskritDegeneracy in SanskritResolve in SanskritStart in SanskritPascal Celery in SanskritFisherman in SanskritGoldmine in SanskritHumble in SanskritCalumniation in SanskritFold Up in SanskritVegetable Hummingbird in SanskritDread in SanskritStony in SanskritBody-build in Sanskrit