Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Amphibious Sanskrit Meaning

उभयचरः

Definition

यः जले स्थले च उभयत्र निवसति।
सः जीवः यः जले स्थले च निवसति।
प्राणिविशेषः यः जले स्थले च निवसितुं शक्नोति।
मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।

कश्चन समतलः वाहनप्रकारः येन भूमौ जले च यात्रां कर्तुं शक्यते ।

Example

मण्डूकः एकः उभयचरः अस्ति।
मण्डूकः इति एकः उभयचरप्राणी।
मण्डूकः सलिलस्थलचरः अस्ति।
अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।

सैनिकः उभयचर वाहने नदीः तरति ।