Amusement Sanskrit Meaning
अनुरञ्जनम्, विनोदनम्
Definition
शोभनो गन्धः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।
स्त्रीणां कामार्थिनी वृत्तिः।
Example
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
आशीषस्य सहकर्मिण्याः विलासः सफलः जातः।
Splendor in SanskritAt Present in SanskritMagician in SanskritAccomplished in SanskritShameless in SanskritBreathing Out in SanskritBetter-looking in SanskritUnobjectionable in SanskritGolden Ager in SanskritPeacock in SanskritSilvan in SanskritExplain in SanskritSolanum Melongena in SanskritFrail in SanskritCowpie in SanskritRook in SanskritCarnivorous in SanskritHeap in SanskritHerbaceous Plant in SanskritLexical Ambiguity in Sanskrit