Amusing Sanskrit Meaning
आमोद-प्रमोदपूर्ण, आमोद-प्रमोदात्मक, विनोदनपूर्ण, हास्य
Definition
यः आनन्दयति।
यः विनोदनेन परिपूर्णः।
मनोरञ्जकं कार्यं वार्ता वा।
यं जनाः हसन्ति।
हसनक्रिया।
यः जनान् स्वकर्मणा स्ववचनैः वा हासयति।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
Example
एतद् स्थानं विनोदनपूर्णम् अस्ति।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
आवुत्तः अतीव वैहासिकः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।
Social in SanskritSurya in SanskritDefamation in SanskritAway in SanskritRun-in in SanskritPartial Eclipse in SanskritEnlightenment in SanskritDeath in SanskritSecret in SanskritMeteor in SanskritWell Out in SanskritCome Along in SanskritFlow in SanskritPlay in SanskritRestore in SanskritHydrargyrum in SanskritWillfulness in SanskritBackbreaking in SanskritRex in SanskritLibra in Sanskrit