Anaesthesia Sanskrit Meaning
निश्चेतनम्
Definition
चेतनाहीनस्य अवस्था भावो वा।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
संवेदनायाः पूर्णा ईषद् वा नाशनस्य क्रिया।
Example
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
निश्चेतनस्य क्रियायां विशिष्टम् औषधं जिघ्रापयित्वा अथवा सूच्यौषधं दत्वा शरीरं संवेदनाशून्यं क्रियते।
Handgrip in SanskritStand Up in SanskritMale Monarch in SanskritBark in SanskritBreak in SanskritCrab in SanskritAgni in SanskritDark in SanskritProved in SanskritVirus in SanskritDeep in SanskritSubtle in SanskritWarm in SanskritVeda in SanskritCitrus Maxima in SanskritUnornamented in SanskritUnusefulness in SanskritEmbellish in SanskritFog in SanskritApprehensive in Sanskrit